Original

धर्मेश्वरः कुशलो नीतिमांश्चाप्युपासिता ब्राह्मणानां मनीषी ।नानाविधांश्चैव महाबलांश्च राजन्यभोजाननुशास्ति कृष्णः ॥ ९ ॥

Segmented

धर्म-ईश्वरः कुशलो नीतिमत् च अपि उपासिता ब्राह्मणानाम् मनीषी नानाविधान् च एव महा-बलान् च राजन्य-भोजान् अनुशास्ति कृष्णः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
नीतिमत् नीतिमत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
उपासिता उपासितृ pos=a,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
मनीषी मनीषिन् pos=a,g=m,c=1,n=s
नानाविधान् नानाविध pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
pos=i
राजन्य राजन्य pos=n,comp=y
भोजान् भोज pos=n,g=m,c=2,n=p
अनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
कृष्णः कृष्ण pos=n,g=m,c=1,n=s