Original

यत्किंचिदेतद्वित्तमस्यां पृथिव्यां यद्देवानां त्रिदशानां परत्र ।प्राजापत्यं त्रिदिवं ब्रह्मलोकं नाधर्मतः संजय कामये तत् ॥ ८ ॥

Segmented

यत् किंचिद् एतद् वित्तम् अस्याम् पृथिव्याम् यद् देवानाम् त्रिदशानाम् परत्र प्राजापत्यम् त्रिदिवम् ब्रह्म-लोकम् न अधर्मात् संजय कामये तत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वित्तम् विद् pos=va,g=n,c=1,n=s,f=part
अस्याम् इदम् pos=n,g=f,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
परत्र परत्र pos=i
प्राजापत्यम् प्राजापत्य pos=a,g=n,c=2,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
संजय संजय pos=n,g=m,c=8,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s