Original

तदर्था नः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परेऽन्ये ।प्रज्ञैषिणो ये च हि कर्म चक्रुर्नास्त्यन्ततो नास्ति नास्तीति मन्ये ॥ ७ ॥

Segmented

तद्-अर्थाः नः पितरो ये च पूर्वे पितामहा ये च तेभ्यः परे ऽन्ये प्रज्ञा-एषिणः ये च हि कर्म चक्रुः न अस्ति अन्ततस् न अस्ति न अस्ति इति मन्ये

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
पितरो पितृ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
पितामहा पितामह pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तेभ्यः तद् pos=n,g=m,c=5,n=p
परे पर pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
प्रज्ञा प्रज्ञा pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्ततस् अन्ततस् pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat