Original

मनीषिणां तत्त्वविच्छेदनाय विधीयते सत्सु वृत्तिः सदैव ।अब्राह्मणाः सन्ति तु ये न वैद्याः सर्वोच्छेदं साधु मन्येत तेभ्यः ॥ ६ ॥

Segmented

मनीषिणाम् तत्त्व-विच्छेदनाय विधीयते सत्सु वृत्तिः सदा एव अब्राह्मणाः सन्ति तु ये न वैद्याः सर्व-उच्छेदम् साधु मन्येत तेभ्यः

Analysis

Word Lemma Parse
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
तत्त्व तत्त्व pos=n,comp=y
विच्छेदनाय विच्छेदन pos=n,g=n,c=4,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
सत्सु सत् pos=a,g=m,c=7,n=p
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सदा सदा pos=i
एव एव pos=i
अब्राह्मणाः अब्राह्मण pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
वैद्याः वैद्य pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
उच्छेदम् उच्छेद pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
तेभ्यः तद् pos=n,g=m,c=4,n=p