Original

अविलोपमिच्छतां ब्राह्मणानां प्रायश्चित्तं विहितं यद्विधात्रा ।आपद्यथाकर्मसु वर्तमानान्विकर्मस्थान्संजय गर्हयेत ॥ ५ ॥

Segmented

अविलोपम् इच्छताम् ब्राह्मणानाम् प्रायश्चित्तम् विहितम् यद् विधात्रा आपदि अथ अकर्मन् वर्तमानान् विकर्मन्-स्थान् संजय गर्हयेत

Analysis

Word Lemma Parse
अविलोपम् अविलोप pos=n,g=m,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
विधात्रा विधातृ pos=n,g=m,c=3,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
अथ अथ pos=i
अकर्मन् अकर्मन् pos=n,g=n,c=7,n=p
वर्तमानान् वृत् pos=va,g=m,c=2,n=p,f=part
विकर्मन् विकर्मन् pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s
गर्हयेत गर्हय् pos=v,p=3,n=s,l=vidhilin