Original

लुप्तायां तु प्रकृतौ येन कर्म निष्पादयेत्तत्परीप्सेद्विहीनः ।प्रकृतिस्थश्चापदि वर्तमान उभौ गर्ह्यौ भवतः संजयैतौ ॥ ४ ॥

Segmented

लुप्तायाम् तु प्रकृतौ येन कर्म निष्पादयेत् तत् परीप्सेद् विहीनः प्रकृति-स्थः च आपदि वर्तमान उभौ गर्ह्यौ भवतः संजय एतौ

Analysis

Word Lemma Parse
लुप्तायाम् लुप् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
प्रकृतौ प्रकृति pos=n,g=f,c=7,n=s
येन यद् pos=n,g=n,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
निष्पादयेत् निष्पादय् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
परीप्सेद् परीप्स् pos=v,p=3,n=s,l=vidhilin
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
प्रकृति प्रकृति pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
आपदि आपद् pos=n,g=f,c=7,n=s
वर्तमान वृत् pos=va,g=m,c=1,n=s,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
गर्ह्यौ गर्ह् pos=va,g=m,c=1,n=d,f=krtya
भवतः भू pos=v,p=3,n=d,l=lat
संजय संजय pos=n,g=m,c=8,n=s
एतौ एतद् pos=n,g=m,c=1,n=d