Original

एवमेतावापदि लिङ्गमेतद्धर्माधर्मौ वृत्तिनित्यौ भजेताम् ।आद्यं लिङ्गं यस्य तस्य प्रमाणमापद्धर्मं संजय तं निबोध ॥ ३ ॥

Segmented

एवम् एतौ आपदि लिङ्गम् एतद् धर्म-अधर्मौ वृत्ति-नित्यौ भजेताम् आद्यम् लिङ्गम् यस्य तस्य प्रमाणम् आपद्-धर्मम् संजय तम् निबोध

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
आपदि आपद् pos=n,g=f,c=7,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
वृत्ति वृत्ति pos=n,comp=y
नित्यौ नित्य pos=a,g=m,c=1,n=d
भजेताम् भज् pos=v,p=3,n=d,l=vidhilin
आद्यम् आद्य pos=a,g=n,c=1,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
आपद् आपद् pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot