Original

यत्राधर्मो धर्मरूपाणि बिभ्रद्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः ।तथा धर्मो धारयन्धर्मरूपं विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या ॥ २ ॥

Segmented

यत्र अधर्मः धर्म-रूपाणि बिभ्रद् धर्मः कृत्स्नो दृश्यते अधर्म-रूपः तथा धर्मो धारयन् धर्म-रूपम् विद्वांसः तम् सम्प्रपश्यन्ति बुद्ध्या

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
अधर्म अधर्म pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
तथा तथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
सम्प्रपश्यन्ति सम्प्रदृश् pos=v,p=3,n=p,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s