Original

ईदृशोऽयं केशवस्तात भूयो विद्मो ह्येनं कर्मणां निश्चयज्ञम् ।प्रियश्च नः साधुतमश्च कृष्णो नातिक्रमे वचनं केशवस्य ॥ १४ ॥

Segmented

ईदृशो ऽयम् केशवः तात भूयो विद्मो हि एनम् कर्मणाम् निश्चय-ज्ञम् प्रियः च नः साधुतमः च कृष्णो न अतिक्रमे वचनम् केशवस्य

Analysis

Word Lemma Parse
ईदृशो ईदृश pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
भूयो भूयस् pos=i
विद्मो विद् pos=v,p=1,n=p,l=lat
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
निश्चय निश्चय pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
साधुतमः साधुतम pos=a,g=m,c=1,n=s
pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
pos=i
अतिक्रमे अतिक्रम् pos=v,p=1,n=s,l=lat
वचनम् वचन pos=n,g=n,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s