Original

काश्यो बभ्रुः श्रियमुत्तमां गतो लब्ध्वा कृष्णं भ्रातरमीशितारम् ।यस्मै कामान्वर्षति वासुदेवो ग्रीष्मात्यये मेघ इव प्रजाभ्यः ॥ १३ ॥

Segmented

काश्यो बभ्रुः श्रियम् उत्तमाम् गतो लब्ध्वा कृष्णम् भ्रातरम् ईशितारम् यस्मै कामान् वर्षति वासुदेवो ग्रीष्म-अत्यये मेघ इव प्रजाभ्यः

Analysis

Word Lemma Parse
काश्यो काश्य pos=n,g=m,c=1,n=s
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
लब्ध्वा लभ् pos=vi
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ईशितारम् ईशितृ pos=n,g=m,c=2,n=s
यस्मै यद् pos=n,g=m,c=4,n=s
कामान् काम pos=n,g=m,c=2,n=p
वर्षति वृष् pos=v,p=3,n=s,l=lat
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ग्रीष्म ग्रीष्म pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजाभ्यः प्रजा pos=n,g=f,c=4,n=p