Original

शैनेया हि चैत्रकाश्चान्धकाश्च वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च ।उपासीना वासुदेवस्य बुद्धिं निगृह्य शत्रून्सुहृदो नन्दयन्ति ॥ ११ ॥

Segmented

शैनेया हि चैत्रकाः च अन्धकाः च वार्ष्णेय-भोजाः कौकुराः सृञ्जयाः च उपासीना वासुदेवस्य बुद्धिम् निगृह्य शत्रून् सुहृदो नन्दयन्ति

Analysis

Word Lemma Parse
शैनेया शैनेय pos=n,g=m,c=1,n=p
हि हि pos=i
चैत्रकाः चैत्रक pos=n,g=m,c=1,n=p
pos=i
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
वार्ष्णेय वार्ष्णेय pos=n,comp=y
भोजाः भोज pos=n,g=m,c=1,n=p
कौकुराः कौकुर pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
उपासीना उपास् pos=va,g=m,c=1,n=p,f=part
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
निगृह्य निग्रह् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
नन्दयन्ति नन्दय् pos=v,p=3,n=p,l=lat