Original

यदि ह्यहं विसृजन्स्यामगर्ह्यो युध्यमानो यदि जह्यां स्वधर्मम् ।महायशाः केशवस्तद्ब्रवीतु वासुदेवस्तूभयोरर्थकामः ॥ १० ॥

Segmented

यदि हि अहम् विसृजन् स्याम् अगर्ह्यो युध्यमानो यदि जह्याम् स्वधर्मम् महा-यशाः केशवः तत् ब्रवीतु वासुदेवः तु उभयोः अर्थ-कामः

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अगर्ह्यो अगर्ह्य pos=a,g=m,c=1,n=s
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
जह्याम् हा pos=v,p=1,n=s,l=vidhilin
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अर्थ अर्थ pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s