Original

युधिष्ठिर उवाच ।असंशयं संजय सत्यमेतद्धर्मो वरः कर्मणां यत्त्वमात्थ ।ज्ञात्वा तु मां संजय गर्हयेस्त्वं यदि धर्मं यद्यधर्मं चरामि ॥ १ ॥

Segmented

युधिष्ठिर उवाच असंशयम् संजय सत्यम् एतद् धर्मो वरः कर्मणाम् यत् त्वम् आत्थ ज्ञात्वा तु माम् संजय गर्हयेः त्वम् यदि धर्मम् यदि अधर्मम् चरामि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशय pos=a,g=n,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
ज्ञात्वा ज्ञा pos=vi
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
गर्हयेः गर्हय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
यदि यदि pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat