Original

आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य ।यथा वृद्धं वायुवशेन शोचेत्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥ ९ ॥

Segmented

आसन्नम् अग्निम् तु निदाघ-काले गम्भीर-कक्षे गहने विसृज्य यथा वृद्धम् वायु-वशेन शोचेत् क्षेमम् मुमुक्षुः शिशिर-व्यपाये

Analysis

Word Lemma Parse
आसन्नम् आसन्न pos=a,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तु तु pos=i
निदाघ निदाघ pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
गम्भीर गम्भीर pos=a,comp=y
कक्षे कक्ष pos=n,g=m,c=7,n=s
गहने गहन pos=a,g=m,c=7,n=s
विसृज्य विसृज् pos=vi
यथा यथा pos=i
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
वायु वायु pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
मुमुक्षुः मुमुक्षु pos=a,g=m,c=1,n=s
शिशिर शिशिर pos=n,comp=y
व्यपाये व्यपाय pos=n,g=m,c=7,n=s