Original

स्वयं राजा विषमस्थः परेषु सामस्थ्यमन्विच्छति तन्न साधु ।यथात्मनः पश्यति वृत्तमेव तथा परेषामपि सोऽभ्युपैति ॥ ८ ॥

Segmented

स्वयम् राजा विषम-स्थः परेषु सामस्थ्यम् अन्विच्छति तत् न साधु यथा आत्मनः पश्यति वृत्तम् एव तथा परेषाम् अपि सो ऽभ्युपैति

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विषम विषम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
परेषु पर pos=n,g=m,c=7,n=p
सामस्थ्यम् सामस्थ्य pos=n,g=n,c=2,n=s
अन्विच्छति अन्विष् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
साधु साधु pos=a,g=n,c=1,n=s
यथा यथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
एव एव pos=i
तथा तथा pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat