Original

नाश्रेयसः प्रावरानध्यवस्ते कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः ।अत्रैव च स्यादवधूय एष कामः शरीरे हृदयं दुनोति ॥ ७ ॥

Segmented

न अश्रेयस् प्रावरान् अध्यवस्ते तु अस्मान् त्वस्मान् सम्प्रणुदेत् अत्र एव च स्याद् अवधूय एष कामः शरीरे हृदयम् दुनोति

Analysis

Word Lemma Parse
pos=i
अश्रेयस् अश्रेयस् pos=a,g=m,c=2,n=p
प्रावरान् प्रावर pos=n,g=m,c=2,n=p
अध्यवस्ते कथम् pos=i
तु तु pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
त्वस्मान् सम्प्रणुद् pos=v,p=3,n=s,l=vidhilin
सम्प्रणुदेत् कुरु pos=n,g=m,c=5,n=p
अत्र अत्र pos=i
एव एव pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अवधूय अवधू pos=vi
एष एतद् pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
दुनोति दु pos=v,p=3,n=s,l=lat