Original

नाश्रेयसामीश्वरो विग्रहाणां नाश्रेयसां गीतशब्दं शृणोति ।नाश्रेयसः सेवते माल्यगन्धान्न चाप्यश्रेयांस्यनुलेपनानि ॥ ६ ॥

Segmented

न अश्रेयस् ईश्वरो विग्रहाणाम् न अश्रेयस् गीत-शब्दम् शृणोति न अश्रेयस् सेवते माल्य-गन्धान् न च अपि अश्रेयस् अनुलेपनानि

Analysis

Word Lemma Parse
pos=i
अश्रेयस् अश्रेयस् pos=a,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
विग्रहाणाम् विग्रह pos=n,g=m,c=6,n=p
pos=i
अश्रेयस् अश्रेयस् pos=a,g=m,c=6,n=p
गीत गीत pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
pos=i
अश्रेयस् अश्रेयस् pos=a,g=m,c=2,n=p
सेवते सेव् pos=v,p=3,n=s,l=lat
माल्य माल्य pos=n,comp=y
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
pos=i
अपि अपि pos=i
अश्रेयस् अश्रेयस् pos=a,g=n,c=2,n=p
अनुलेपनानि अनुलेपन pos=n,g=n,c=2,n=p