Original

यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य ।कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः ।संपश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥ ५ ॥

Segmented

यथा इन्ध् समिद्ध-तेजसः भूयो बलम् वर्धते पावकस्य काम-अर्थ-लाभेन तथा एव भूयो न तृप्यते सर्पिषा इव अग्निः इद्धः संपश्य इमम् भोग-चयम् महान्तम् सह अस्माभिः धृतराष्ट्रस्य राज्ञः

Analysis

Word Lemma Parse
यथा यथा pos=i
इन्ध् इन्ध् pos=va,g=m,c=6,n=s,f=part
समिद्ध समिन्ध् pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=6,n=s
भूयो भूयस् pos=i
बलम् बल pos=n,g=n,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
पावकस्य पावक pos=n,g=m,c=6,n=s
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
लाभेन लाभ pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
भूयो भूयस् pos=i
pos=i
तृप्यते तृप् pos=v,p=3,n=s,l=lat
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s
इव इव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
इद्धः इन्ध् pos=va,g=m,c=1,n=s,f=part
संपश्य संपश् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
भोग भोग pos=n,comp=y
चयम् चय pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s