Original

कर्मोदयं सुखमाशंसमानः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् ।सुखप्रेप्सुर्विजिघांसुश्च दुःखं य इन्द्रियाणां प्रीतिवशानुगामी ।कामाभिध्या स्वशरीरं दुनोति यया प्रयुक्तोऽनुकरोति दुःखम् ॥ ४ ॥

Segmented

कर्म-उदयम् सुखम् आशंसमानः कृच्छ्र-उपायम् तत्त्वतः कर्म दुःखम् सुख-प्रेप्सुः विजिघांसुः च दुःखम् य इन्द्रियाणाम् प्रीति-वश-अनुगामी काम-अभिध्या स्व-शरीरम् दुनोति यया प्रयुक्तो ऽनुकरोति दुःखम्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आशंसमानः आशंस् pos=va,g=m,c=1,n=s,f=part
कृच्छ्र कृच्छ्र pos=n,comp=y
उपायम् उपाय pos=n,g=n,c=1,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
विजिघांसुः विजिघांसु pos=a,g=m,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
यद् pos=n,g=m,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
प्रीति प्रीति pos=n,comp=y
वश वश pos=n,comp=y
अनुगामी अनुगामिन् pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
अभिध्या अभिध्या pos=n,g=f,c=1,n=s
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
दुनोति दु pos=v,p=3,n=s,l=lat
यया यद् pos=n,g=f,c=3,n=s
प्रयुक्तो प्रयुज् pos=va,g=m,c=1,n=s,f=part
ऽनुकरोति अनुकृ pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s