Original

कुतो युद्धं जातु नरः प्रजानन्को दैवशप्तोऽभिवृणीत युद्धम् ।सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम् ॥ ३ ॥

Segmented

कुतो युद्धम् जातु नरः प्रजानन् को दैव-शप्तः ऽभिवृणीत युद्धम् सुख-एषिणः कर्म कुर्वन्ति पार्था धर्माद् अहीनम् यत् च लोकस्य पथ्यम्

Analysis

Word Lemma Parse
कुतो कुतस् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
जातु जातु pos=i
नरः नर pos=n,g=m,c=1,n=s
प्रजानन् प्रज्ञा pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
दैव दैव pos=n,comp=y
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
ऽभिवृणीत अभिवृ pos=v,p=3,n=s,l=vidhilin
युद्धम् युद्ध pos=n,g=n,c=2,n=s
सुख सुख pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पार्था पार्थ pos=n,g=m,c=1,n=p
धर्माद् धर्म pos=n,g=m,c=5,n=s
अहीनम् अहीन pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s