Original

अद्यापि तत्तत्र तथैव वर्ततां शान्तिं गमिष्यामि यथा त्वमात्थ ।इन्द्रप्रस्थे भवतु ममैव राज्यं सुयोधनो यच्छतु भारताग्र्यः ॥ २८ ॥

Segmented

अद्य अपि तत् तत्र तथा एव वर्तताम् शान्तिम् गमिष्यामि यथा त्वम् आत्थ इन्द्रप्रस्थे भवतु मे एव राज्यम् सुयोधनो यच्छतु भारत-अग्र्यः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तथा तथा pos=i
एव एव pos=i
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
इन्द्रप्रस्थे इन्द्रप्रस्थ pos=n,g=n,c=7,n=s
भवतु भू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
यच्छतु यम् pos=v,p=3,n=s,l=lot
भारत भारत pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s