Original

जानासि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्संजयाहं क्षमेयम् ।यच्चास्माकं कौरवैर्भूतपूर्वं या नो वृत्तिर्धार्तराष्ट्रे तदासीत् ॥ २७ ॥

Segmented

जानासि त्वम् क्लेशम् अस्मासु वृत्तम् त्वाम् पूजयन् संजय अहम् क्षमेयम् यत् च नः कौरवैः भूत-पूर्वम् या नो वृत्तिः धार्तराष्ट्रे तदा आसीत्

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
पूजयन् पूजय् pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
क्षमेयम् क्षम् pos=v,p=1,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
कौरवैः कौरव pos=n,g=m,c=3,n=p
भूत भू pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan