Original

स चेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत ।एवं रणे पाण्डवकोपदग्धा न नश्येयुः संजय धार्तराष्ट्राः ॥ २६ ॥

Segmented

स चेद् एताम् प्रतिपद्येत बुद्धिम् वृद्धो राजा सह पुत्रेण सूत एवम् रणे पाण्डव-कोप-दग्धाः न नश्येयुः संजय धार्तराष्ट्राः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
प्रतिपद्येत प्रतिपद् pos=v,p=3,n=s,l=vidhilin
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सूत सूत pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
रणे रण pos=n,g=m,c=7,n=s
पाण्डव पाण्डव pos=n,comp=y
कोप कोप pos=n,comp=y
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
pos=i
नश्येयुः नश् pos=v,p=3,n=p,l=vidhilin
संजय संजय pos=n,g=m,c=8,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p