Original

इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तुमैश्वर्यं नो जीवति भीमसेने ।धनंजये नकुले चैव सूत तथा वीरे सहदेवे मदीये ॥ २५ ॥

Segmented

इन्द्रो अपि एतत् न उत्सहेत् तात हर्तुम् ऐश्वर्यम् नो जीवति भीमसेने धनंजये नकुले च एव सूत तथा वीरे सहदेवे मदीये

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin
तात तात pos=n,g=m,c=8,n=s
हर्तुम् हृ pos=vi
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s
नकुले नकुल pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
सूत सूत pos=n,g=m,c=8,n=s
तथा तथा pos=i
वीरे वीर pos=n,g=m,c=7,n=s
सहदेवे सहदेव pos=n,g=m,c=7,n=s
मदीये मदीय pos=a,g=m,c=7,n=s