Original

गाण्डीवविस्फारितशब्दमाजावशृण्वाना धार्तराष्ट्रा ध्रियन्ते ।क्रुद्धस्य चेद्भीमसेनस्य वेगात्सुयोधनो मन्यते सिद्धमर्थम् ॥ २४ ॥

Segmented

गाण्डीव-विस्फारय्-शब्दम् आजाव् अशृण्वाना धार्तराष्ट्रा ध्रियन्ते क्रुद्धस्य चेद् भीमसेनस्य वेगात् सुयोधनो मन्यते सिद्धम् अर्थम्

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
विस्फारय् विस्फारय् pos=va,comp=y,f=part
शब्दम् शब्द pos=n,g=m,c=2,n=s
आजाव् आजि pos=n,g=m,c=7,n=s
अशृण्वाना अशृण्वान pos=a,g=m,c=1,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
ध्रियन्ते धृ pos=v,p=3,n=p,l=lat
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
चेद् चेद् pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
वेगात् वेग pos=n,g=m,c=5,n=s
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
सिद्धम् सिध् pos=va,g=m,c=2,n=s,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s