Original

तेनार्थबद्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम् ।किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा ॥ २३ ॥

Segmented

तेन अर्थ-बद्धम् मन्यते धार्तराष्ट्रः शक्यम् हर्तुम् पाण्डवानाम् ममत्वम् किरीटिना ताल-मात्र-आयुधेन तद्-वेदिना संयुगम् तत्र गत्वा

Analysis

Word Lemma Parse
तेन तेन pos=i
अर्थ अर्थ pos=n,comp=y
बद्धम् बन्ध् pos=va,g=n,c=2,n=s,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=2,n=s
हर्तुम् हृ pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
ममत्वम् ममत्व pos=n,g=n,c=2,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
ताल ताल pos=n,comp=y
मात्र मात्र pos=n,comp=y
आयुधेन आयुध pos=n,g=m,c=3,n=s
तद् तद् pos=n,comp=y
वेदिना वेदिन् pos=a,g=m,c=3,n=s
संयुगम् संयुग pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi