Original

जानन्त्येते कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः ।दुर्योधनं चापराधे चरन्तमरिंदमे फल्गुनेऽविद्यमाने ॥ २२ ॥

Segmented

जानन्ति एते कुरवः सर्व एव ये च अपि अन्ये भूमिपालाः समेताः दुर्योधनम् च अपराधे चरन्तम् अरिंदमे फल्गुने ऽविद्यमाने

Analysis

Word Lemma Parse
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भूमिपालाः भूमिपाल pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
अपराधे अपराध pos=n,g=m,c=7,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
अरिंदमे अरिंदम pos=a,g=m,c=7,n=s
फल्गुने फल्गुन pos=n,g=m,c=7,n=s
ऽविद्यमाने अविद्यमान pos=a,g=m,c=7,n=s