Original

कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च ।अन्ये च ये कुरवस्तत्र सन्ति यथार्जुनान्नास्त्यपरो धनुर्धरः ॥ २१ ॥

Segmented

कर्णः च जानाति सुयोधनः च द्रोणः च जानाति पितामहः च अन्ये च ये कुरवः तत्र सन्ति यथा अर्जुनात् न अस्ति अपरः धनुर्धरः

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अपरः अपर pos=n,g=m,c=1,n=s
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s