Original

यत्तत्कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनेन ।आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम् ॥ २० ॥

Segmented

यत् तत् कर्णो मन्यते पारणीयम् युद्धे गृहीत-आयुधम् अर्जुनेन आसन् च युद्धानि पुरा महान्ति कथम् कर्णो न अभवत् द्वीप एषाम्

Analysis

Word Lemma Parse
यत् यत् pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
पारणीयम् पृ pos=va,g=n,c=2,n=s,f=krtya
युद्धे युद्ध pos=n,g=n,c=7,n=s
गृहीत ग्रह् pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=n,c=1,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
pos=i
युद्धानि युद्ध pos=n,g=n,c=1,n=p
पुरा पुरा pos=i
महान्ति महत् pos=a,g=n,c=1,n=p
कथम् कथम् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
द्वीप द्वीप pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=n,c=6,n=p