Original

अकुर्वतश्चेत्पुरुषस्य संजय सिध्येत्संकल्पो मनसा यं यमिच्छेत् ।न कर्म कुर्याद्विदितं ममैतदन्यत्र युद्धाद्बहु यल्लघीयः ॥ २ ॥

Segmented

अकुर्वत् चेद् पुरुषस्य संजय सिध्येत् संकल्पो मनसा यम् यम् इच्छेत् न कर्म कुर्याद् विदितम् मे एतत् अन्यत्र युद्धाद् बहु यल् लघीयः

Analysis

Word Lemma Parse
अकुर्वत् अकुर्वत् pos=a,g=m,c=6,n=s
चेद् चेद् pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
सिध्येत् सिध् pos=v,p=3,n=s,l=vidhilin
संकल्पो संकल्प pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
बहु बहु pos=a,g=n,c=1,n=s
यल् यद् pos=n,g=n,c=1,n=s
लघीयः लघीयस् pos=a,g=n,c=1,n=s