Original

सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ ॥ १८ ॥

Segmented

सो ऽहम् न पश्यामि परीक्षमाणः कथम् स्वस्ति स्यात् कुरु-सृञ्जयानाम् आत्त-ऐश्वर्यः धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
परीक्षमाणः परीक्ष् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
आत्त आदा pos=va,comp=y,f=part
ऐश्वर्यः ऐश्वर्य pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
परेभ्यः पर pos=n,g=m,c=5,n=p
प्रव्राजिते प्रव्राजय् pos=va,g=m,c=7,n=s,f=part
विदुरे विदुर pos=n,g=m,c=7,n=s
दीर्घदृष्टौ दीर्घदृष्टि pos=a,g=m,c=7,n=s