Original

तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत ।दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहमस्य ॥ १७ ॥

Segmented

तद्-अर्थ-लुब्धस्य निबोध मे ऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहम् अस्य

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
ये यद् pos=n,g=m,c=1,n=p
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सूत सूत pos=n,g=m,c=8,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s