Original

क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्न तदाभ्याजगाम ।यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥ १६ ॥

Segmented

क्षत्तुः यदा अन्ववर्तन्त बुद्धिम् कृच्छ्रम् कुरून् न तदा अभ्याजगाम यावत् प्रज्ञाम् अन्ववर्तन्त तस्य तावत् तेषाम् राष्ट्र-वृद्धिः बभूव

Analysis

Word Lemma Parse
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
यदा यदा pos=i
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
तदा तदा pos=i
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
यावत् यावत् pos=i
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
तावत् तावत् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
राष्ट्र राष्ट्र pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit