Original

तदैव मे संजय दीव्यतोऽभून्नो चेत्कुरूनागतः स्यादभावः ।काव्यां वाचं विदुरो भाषमाणो न विन्दते धृतराष्ट्रात्प्रशंसाम् ॥ १५ ॥

Segmented

तदा एव मे संजय दीव्यतो अभूत् नो चेत् कुरून् आगतः स्याद् अभावः काव्याम् वाचम् विदुरो भाषमाणो न विन्दते धृतराष्ट्रात् प्रशंसाम्

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
दीव्यतो दीव् pos=va,g=m,c=6,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
नो नो pos=i
चेत् चेद् pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अभावः अभाव pos=n,g=m,c=1,n=s
काव्याम् काव्य pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
भाषमाणो भाष् pos=va,g=m,c=1,n=s,f=part
pos=i
विन्दते विद् pos=v,p=3,n=s,l=lat
धृतराष्ट्रात् धृतराष्ट्र pos=n,g=m,c=5,n=s
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s