Original

अनेयस्याश्रेयसो दीर्घमन्योर्मित्रद्रुहः संजय पापबुद्धेः ।सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्रजहाद्धर्मकामौ ॥ १४ ॥

Segmented

दीर्घ-मन्योः मित्र-द्रुहः संजय पाप-बुद्धेः सुतस्य राजा धृतराष्ट्रः प्रिय-एषी प्रपश्यमानः

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
मन्योः मन्यु pos=n,g=m,c=6,n=s
मित्र मित्र pos=n,comp=y
द्रुहः द्रुह् pos=a,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
पाप पाप pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
प्रपश्यमानः प्रपश् pos=va,g=m,c=1,n=s,f=part