Original

मानघ्नस्य आत्मकामस्य चेर्ष्योः संरम्भिणश्चार्थधर्मातिगस्य ।दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दुर्हृदो भावनस्य ॥ १३ ॥

Segmented

मान-घ्नस्य आत्म-कामस्य च ईर्ष्योः संरम्भिनः च अर्थ-धर्म-अतिगस्य दुर्भाषिणो मन्यु-वश-अनुगस्य काम-आत्मनः दुर्हृदो भावनस्य

Analysis

Word Lemma Parse
मान मान pos=n,comp=y
घ्नस्य घ्न pos=a,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
pos=i
ईर्ष्योः ईर्ष्यु pos=a,g=m,c=6,n=s
संरम्भिनः संरम्भिन् pos=a,g=m,c=6,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
धर्म धर्म pos=n,comp=y
अतिगस्य अतिग pos=a,g=m,c=6,n=s
दुर्भाषिणो दुर्भाषिन् pos=a,g=m,c=6,n=s
मन्यु मन्यु pos=n,comp=y
वश वश pos=n,comp=y
अनुगस्य अनुग pos=a,g=m,c=6,n=s
काम काम pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
दुर्हृदो दुर्हृद् pos=a,g=m,c=6,n=s
भावनस्य भावन pos=a,g=m,c=6,n=s