Original

मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् ।सूत राजा धृतराष्ट्रः कुरुभ्यो न सोऽस्मरद्विदुरं पुत्रकाम्यात् ॥ १२ ॥

Segmented

मेधाविनम् हि अर्थ-कामम् कुरूणाम् बहुश्रुतम् वाग्मिनम् शीलवन्तम् सूत राजा धृतराष्ट्रः कुरुभ्यो न सो ऽस्मरद् विदुरम् पुत्र-काम्या

Analysis

Word Lemma Parse
मेधाविनम् मेधाविन् pos=a,g=m,c=2,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
बहुश्रुतम् बहुश्रुत pos=a,g=m,c=2,n=s
वाग्मिनम् वाग्मिन् pos=a,g=m,c=2,n=s
शीलवन्तम् शीलवत् pos=a,g=m,c=2,n=s
सूत सूत pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
कुरुभ्यो कुरु pos=n,g=m,c=5,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्मरद् स्मृ pos=v,p=3,n=s,l=lan
विदुरम् विदुर pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
काम्या काम्या pos=n,g=n,c=5,n=s