Original

अनाप्तः सन्नाप्ततमस्य वाचं सुयोधनो विदुरस्यावमन्य ।सुतस्य राजा धृतराष्ट्रः प्रियैषी संबुध्यमानो विशतेऽधर्ममेव ॥ ११ ॥

Segmented

अनाप्तः सन्न् आप्ततमस्य वाचम् सुयोधनो विदुरस्य अवमन्य सुतस्य राजा धृतराष्ट्रः प्रिय-एषी संबुध्यमानो विशते ऽधर्मम् एव

Analysis

Word Lemma Parse
अनाप्तः अनाप्त pos=a,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
आप्ततमस्य आप्ततम pos=a,g=m,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
सुयोधनो सुयोधन pos=n,g=m,c=1,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
अवमन्य अवमन् pos=vi
सुतस्य सुत pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
संबुध्यमानो सम्बुध् pos=va,g=m,c=1,n=s,f=part
विशते विश् pos=v,p=3,n=s,l=lat
ऽधर्मम् अधर्म pos=n,g=m,c=2,n=s
एव एव pos=i