Original

प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते संजय कस्य हेतोः ।प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु ॥ १० ॥

Segmented

प्राप्त-ऐश्वर्यः धृतराष्ट्रो ऽद्य राजा लालप्यते संजय कस्य हेतोः प्रगृह्य दुर्बुद्धिम् अनार्जवे रतम् पुत्रम् मन्दम् मूढम् अमन्त्रिणम् तु

Analysis

Word Lemma Parse
प्राप्त प्राप् pos=va,comp=y,f=part
ऐश्वर्यः ऐश्वर्य pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
लालप्यते लालप्य् pos=v,p=3,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=6,n=s
प्रगृह्य प्रग्रह् pos=vi
दुर्बुद्धिम् दुर्बुद्धि pos=a,g=m,c=2,n=s
अनार्जवे अनार्जव pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मन्दम् मन्द pos=a,g=m,c=2,n=s
मूढम् मूढ pos=a,g=m,c=2,n=s
अमन्त्रिणम् अमन्त्रिन् pos=a,g=m,c=2,n=s
तु तु pos=i