Original

युधिष्ठिर उवाच ।कां नु वाचं संजय मे शृणोषि युद्धैषिणीं येन युद्धाद्बिभेषि ।अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युध्येत सूत ॥ १ ॥

Segmented

युधिष्ठिर उवाच काम् नु वाचम् संजय मे शृणोषि युद्ध-एषिन् येन युद्धाद् बिभेषि अयुद्धम् वै तात युद्धाद् गरीयः कः तत् लब्ध्वा जातु युध्येत सूत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काम् pos=n,g=f,c=2,n=s
नु नु pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
शृणोषि श्रु pos=v,p=2,n=s,l=lat
युद्ध युद्ध pos=n,comp=y
एषिन् एषिन् pos=a,g=f,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
बिभेषि भी pos=v,p=2,n=s,l=lat
अयुद्धम् अयुद्ध pos=n,g=n,c=1,n=s
वै वै pos=i
तात तात pos=n,g=m,c=8,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
गरीयः गरीयस् pos=a,g=n,c=1,n=s
कः pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
जातु जातु pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
सूत सूत pos=n,g=m,c=8,n=s