Original

ते चेत्कुरूननुशास्य स्थ पार्था निनीय सर्वान्द्विषतो निगृह्य ।समं वस्तज्जीवितं मृत्युना स्याद्यज्जीवध्वं ज्ञातिवधे न साधु ॥ ९ ॥

Segmented

ते चेत् कुरून् अनुशास्य स्थ पार्था निनीय सर्वान् द्विषतो निगृह्य समम् वः तत् जीवितम् मृत्युना स्याद् यत् जीवध्वम् ज्ञाति-वधे न साधु

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेत् चेद् pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
अनुशास्य अनुशास् pos=vi
स्थ अस् pos=v,p=2,n=p,l=lat
पार्था पार्थ pos=n,g=m,c=8,n=p
निनीय निनी pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्विषतो द्विष् pos=va,g=m,c=2,n=p,f=part
निगृह्य निग्रह् pos=vi
समम् सम pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=2,n=s
जीवध्वम् जीव् pos=v,p=2,n=p,l=lot
ज्ञाति ज्ञाति pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
pos=i
साधु साधु pos=a,g=n,c=1,n=s