Original

ते वै धन्या यैः कृतं ज्ञातिकार्यं ये वः पुत्राः सुहृदो बान्धवाश्च ।उपक्रुष्टं जीवितं संत्यजेयुस्ततः कुरूणां नियतो वै भवः स्यात् ॥ ८ ॥

Segmented

ते वै धन्या यैः कृतम् ज्ञाति-कार्यम् ये वः पुत्राः सुहृदो बान्धवाः च उपक्रुष्टम् जीवितम् संत्यजेयुस् ततः कुरूणाम् नियतो वै भवः स्यात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
धन्या धन्य pos=a,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ज्ञाति ज्ञाति pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
वः त्वद् pos=n,g=,c=6,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
उपक्रुष्टम् उपक्रुश् pos=va,g=n,c=2,n=s,f=part
जीवितम् जीवित pos=n,g=n,c=2,n=s
संत्यजेयुस् संत्यज् pos=v,p=3,n=p,l=vidhilin
ततः ततस् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
भवः भव pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin