Original

सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयोऽभावसंस्थः ।कस्तत्कुर्याज्जातु कर्म प्रजानन्पराजयो यत्र समो जयश्च ॥ ७ ॥

Segmented

सर्व-क्षयः दृश्यते यत्र कृत्स्नः पाप-उदयः निरयो अभाव-संस्थः कः तत् कुर्यात् जातु कर्म प्रजानन् पराजयो यत्र समो जयः च

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
कृत्स्नः कृत्स्न pos=a,g=m,c=1,n=s
पाप पाप pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
निरयो निरय pos=n,g=m,c=1,n=s
अभाव अभाव pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रजानन् प्रज्ञा pos=va,g=m,c=1,n=s,f=part
पराजयो पराजय pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
समो सम pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i