Original

न युज्यते कर्म युष्मासु हीनं सत्त्वं हि वस्तादृशं भीमसेनाः ।उद्भासते ह्यञ्जनबिन्दुवत्तच्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः ॥ ६ ॥

Segmented

न युज्यते कर्म युष्मासु हीनम् सत्त्वम् हि वः तादृशम् भीमसेनाः उद्भासते हि अञ्जन-बिन्दु-वत् तत् शुक्ले वस्त्रे यद् भवेत् किल्बिषम् वः

Analysis

Word Lemma Parse
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
युष्मासु त्वद् pos=n,g=,c=7,n=p
हीनम् हा pos=va,g=n,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
हि हि pos=i
वः त्वद् pos=n,g=,c=6,n=p
तादृशम् तादृश pos=a,g=n,c=1,n=s
भीमसेनाः भीमसेन pos=n,g=m,c=8,n=p
उद्भासते उद्भास् pos=v,p=3,n=s,l=lat
हि हि pos=i
अञ्जन अञ्जन pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
वत् वत् pos=i
तत् तद् pos=n,g=n,c=1,n=s
शुक्ले शुक्ल pos=a,g=n,c=7,n=s
वस्त्रे वस्त्र pos=n,g=n,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p