Original

सर्वैर्धर्मैः समुपेताः स्थ पार्थाः प्रस्थानेन मार्दवेनार्जवेन ।जाताः कुले अनृशंसा वदान्या ह्रीनिषेधाः कर्मणां निश्चयज्ञाः ॥ ५ ॥

Segmented

सर्वैः धर्मैः समुपेताः स्थ पार्थाः प्रस्थानेन मार्दवेन आर्जवेन जाताः कुले अनृशंसा वदान्या ह्री-निषेधाः कर्मणाम् निश्चय-ज्ञाः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
धर्मैः धर्म pos=n,g=m,c=3,n=p
समुपेताः समुपे pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
पार्थाः पार्थ pos=n,g=m,c=8,n=p
प्रस्थानेन प्रस्थान pos=n,g=n,c=3,n=s
मार्दवेन मार्दव pos=n,g=n,c=3,n=s
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
कुले कुल pos=n,g=n,c=7,n=s
अनृशंसा अनृशंस pos=a,g=m,c=1,n=p
वदान्या वदान्य pos=a,g=m,c=1,n=p
ह्री ह्री pos=n,comp=y
निषेधाः निषेध pos=n,g=m,c=1,n=p
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
निश्चय निश्चय pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p