Original

शमं राजा धृतराष्ट्रोऽभिनन्दन्नयोजयत्त्वरमाणो रथं मे ।सभ्रातृपुत्रस्वजनस्य राज्ञस्तद्रोचतां पाण्डवानां शमोऽस्तु ॥ ४ ॥

Segmented

शमम् राजा धृतराष्ट्रो ऽभिनन्दन्न् अयोजयत् त्वरमाणो रथम् मे स भ्रातृ-पुत्र-स्व-जनस्य राज्ञस् तद् रोचताम् पाण्डवानाम् शमो ऽस्तु

Analysis

Word Lemma Parse
शमम् शम pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽभिनन्दन्न् अभिनन्द् pos=va,g=m,c=1,n=s,f=part
अयोजयत् योजय् pos=v,p=3,n=s,l=lan
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
भ्रातृ भ्रातृ pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
शमो शम pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot