Original

पाञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्षतं याज्ञसेनिम् ।सर्वे वाचं शृणुतेमां मदीयां वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥ ३ ॥

Segmented

पाञ्चालानाम् अधिपम् च एव वृद्धम् धृष्टद्युम्नम् पार्षतम् याज्ञसेनिम् सर्वे वाचम् शृणुत इमाम् मदीयाम् वक्ष्यामि याम् भूतिम् इच्छन् कुरूणाम्

Analysis

Word Lemma Parse
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वाचम् वाच् pos=n,g=f,c=2,n=s
शृणुत श्रु pos=v,p=2,n=p,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
मदीयाम् मदीय pos=a,g=f,c=2,n=s
वक्ष्यामि वह् pos=v,p=1,n=s,l=lrt
याम् यद् pos=n,g=f,c=2,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p