Original

संजय उवाच ।अजातशत्रुं च वृकोदरं च धनंजयं माद्रवतीसुतौ च ।आमन्त्रये वासुदेवं च शौरिं युयुधानं चेकितानं विराटम् ॥ २ ॥

Segmented

संजय उवाच अजातशत्रुम् च वृकोदरम् च धनंजयम् माद्रवती-सुतौ च आमन्त्रये वासुदेवम् च शौरिम् युयुधानम् चेकितानम् विराटम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजातशत्रुम् अजातशत्रु pos=n,g=m,c=2,n=s
pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
pos=i
आमन्त्रये आमन्त्रय् pos=v,p=1,n=s,l=lat
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
शौरिम् शौरि pos=n,g=m,c=2,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s