Original

प्राणानादौ याच्यमानः कुतोऽन्यदेतद्विद्वन्साधनार्थं ब्रवीमि ।एतद्राज्ञो भीष्मपुरोगमस्य मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥ १५ ॥

Segmented

प्राणान् आदौ याच्यमानः कुतो ऽन्यद् एतद् विद्वन् साधन-अर्थम् ब्रवीमि एतद् राज्ञो भीष्म-पुरोगमस्य मतम् यद् वः शान्तिः इह उत्तमा स्यात्

Analysis

Word Lemma Parse
प्राणान् प्राण pos=n,g=m,c=2,n=p
आदौ आदि pos=n,g=m,c=7,n=s
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
कुतो कुतस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
साधन साधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एतद् एतद् pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भीष्म भीष्म pos=n,comp=y
पुरोगमस्य पुरोगम pos=a,g=m,c=6,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
यद् यत् pos=i
वः त्वद् pos=n,g=,c=6,n=p
शान्तिः शान्ति pos=n,g=f,c=1,n=s
इह इह pos=i
उत्तमा उत्तम pos=a,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin