Original

कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।न ह्येव ते वचनं वासुदेवो धनंजयो वा जातु किंचिन्न कुर्यात् ॥ १४ ॥

Segmented

कृत-अञ्जलिः शरणम् वः प्रपद्ये कथम् स्वस्ति स्यात् कुरु-सृञ्जयानाम् न हि एव ते वचनम् वासुदेवो धनंजयो वा जातु किंचिद् न कुर्यात्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
वः त्वद् pos=n,g=,c=4,n=p
प्रपद्ये प्रपद् pos=v,p=1,n=s,l=lat
कथम् कथम् pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
pos=i
हि हि pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
धनंजयो धनंजय pos=n,g=m,c=1,n=s
वा वा pos=i
जातु जातु pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin